गलीतृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलीता
गलीतारौ
गलीतारः
सम्बोधन
गलीतः
गलीतारौ
गलीतारः
द्वितीया
गलीतारम्
गलीतारौ
गलीतॄन्
तृतीया
गलीत्रा
गलीतृभ्याम्
गलीतृभिः
चतुर्थी
गलीत्रे
गलीतृभ्याम्
गलीतृभ्यः
पञ्चमी
गलीतुः
गलीतृभ्याम्
गलीतृभ्यः
षष्ठी
गलीतुः
गलीत्रोः
गलीतॄणाम्
सप्तमी
गलीतरि
गलीत्रोः
गलीतृषु
 
एक
द्वि
बहु
प्रथमा
गलीता
गलीतारौ
गलीतारः
सम्बोधन
गलीतः
गलीतारौ
गलीतारः
द्वितीया
गलीतारम्
गलीतारौ
गलीतॄन्
तृतीया
गलीत्रा
गलीतृभ्याम्
गलीतृभिः
चतुर्थी
गलीत्रे
गलीतृभ्याम्
गलीतृभ्यः
पञ्चमी
गलीतुः
गलीतृभ्याम्
गलीतृभ्यः
षष्ठी
गलीतुः
गलीत्रोः
गलीतॄणाम्
सप्तमी
गलीतरि
गलीत्रोः
गलीतृषु


अन्याः