गलीतव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलीतव्यम्
गलीतव्ये
गलीतव्यानि
सम्बोधन
गलीतव्य
गलीतव्ये
गलीतव्यानि
द्वितीया
गलीतव्यम्
गलीतव्ये
गलीतव्यानि
तृतीया
गलीतव्येन
गलीतव्याभ्याम्
गलीतव्यैः
चतुर्थी
गलीतव्याय
गलीतव्याभ्याम्
गलीतव्येभ्यः
पञ्चमी
गलीतव्यात् / गलीतव्याद्
गलीतव्याभ्याम्
गलीतव्येभ्यः
षष्ठी
गलीतव्यस्य
गलीतव्ययोः
गलीतव्यानाम्
सप्तमी
गलीतव्ये
गलीतव्ययोः
गलीतव्येषु
 
एक
द्वि
बहु
प्रथमा
गलीतव्यम्
गलीतव्ये
गलीतव्यानि
सम्बोधन
गलीतव्य
गलीतव्ये
गलीतव्यानि
द्वितीया
गलीतव्यम्
गलीतव्ये
गलीतव्यानि
तृतीया
गलीतव्येन
गलीतव्याभ्याम्
गलीतव्यैः
चतुर्थी
गलीतव्याय
गलीतव्याभ्याम्
गलीतव्येभ्यः
पञ्चमी
गलीतव्यात् / गलीतव्याद्
गलीतव्याभ्याम्
गलीतव्येभ्यः
षष्ठी
गलीतव्यस्य
गलीतव्ययोः
गलीतव्यानाम्
सप्तमी
गलीतव्ये
गलीतव्ययोः
गलीतव्येषु


अन्याः