गलीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलीतव्या
गलीतव्ये
गलीतव्याः
सम्बोधन
गलीतव्ये
गलीतव्ये
गलीतव्याः
द्वितीया
गलीतव्याम्
गलीतव्ये
गलीतव्याः
तृतीया
गलीतव्यया
गलीतव्याभ्याम्
गलीतव्याभिः
चतुर्थी
गलीतव्यायै
गलीतव्याभ्याम्
गलीतव्याभ्यः
पञ्चमी
गलीतव्यायाः
गलीतव्याभ्याम्
गलीतव्याभ्यः
षष्ठी
गलीतव्यायाः
गलीतव्ययोः
गलीतव्यानाम्
सप्तमी
गलीतव्यायाम्
गलीतव्ययोः
गलीतव्यासु
 
एक
द्वि
बहु
प्रथमा
गलीतव्या
गलीतव्ये
गलीतव्याः
सम्बोधन
गलीतव्ये
गलीतव्ये
गलीतव्याः
द्वितीया
गलीतव्याम्
गलीतव्ये
गलीतव्याः
तृतीया
गलीतव्यया
गलीतव्याभ्याम्
गलीतव्याभिः
चतुर्थी
गलीतव्यायै
गलीतव्याभ्याम्
गलीतव्याभ्यः
पञ्चमी
गलीतव्यायाः
गलीतव्याभ्याम्
गलीतव्याभ्यः
षष्ठी
गलीतव्यायाः
गलीतव्ययोः
गलीतव्यानाम्
सप्तमी
गलीतव्यायाम्
गलीतव्ययोः
गलीतव्यासु


अन्याः