गलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलितृ
गलितृणी
गलितॄणि
सम्बोधन
गलितः / गलितृ
गलितृणी
गलितॄणि
द्वितीया
गलितृ
गलितृणी
गलितॄणि
तृतीया
गलित्रा / गलितृणा
गलितृभ्याम्
गलितृभिः
चतुर्थी
गलित्रे / गलितृणे
गलितृभ्याम्
गलितृभ्यः
पञ्चमी
गलितुः / गलितृणः
गलितृभ्याम्
गलितृभ्यः
षष्ठी
गलितुः / गलितृणः
गलित्रोः / गलितृणोः
गलितॄणाम्
सप्तमी
गलितरि / गलितृणि
गलित्रोः / गलितृणोः
गलितृषु
 
एक
द्वि
बहु
प्रथमा
गलितृ
गलितृणी
गलितॄणि
सम्बोधन
गलितः / गलितृ
गलितृणी
गलितॄणि
द्वितीया
गलितृ
गलितृणी
गलितॄणि
तृतीया
गलित्रा / गलितृणा
गलितृभ्याम्
गलितृभिः
चतुर्थी
गलित्रे / गलितृणे
गलितृभ्याम्
गलितृभ्यः
पञ्चमी
गलितुः / गलितृणः
गलितृभ्याम्
गलितृभ्यः
षष्ठी
गलितुः / गलितृणः
गलित्रोः / गलितृणोः
गलितॄणाम्
सप्तमी
गलितरि / गलितृणि
गलित्रोः / गलितृणोः
गलितृषु


अन्याः