गलितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलिता
गलितारौ
गलितारः
सम्बोधन
गलितः
गलितारौ
गलितारः
द्वितीया
गलितारम्
गलितारौ
गलितॄन्
तृतीया
गलित्रा
गलितृभ्याम्
गलितृभिः
चतुर्थी
गलित्रे
गलितृभ्याम्
गलितृभ्यः
पञ्चमी
गलितुः
गलितृभ्याम्
गलितृभ्यः
षष्ठी
गलितुः
गलित्रोः
गलितॄणाम्
सप्तमी
गलितरि
गलित्रोः
गलितृषु
 
एक
द्वि
बहु
प्रथमा
गलिता
गलितारौ
गलितारः
सम्बोधन
गलितः
गलितारौ
गलितारः
द्वितीया
गलितारम्
गलितारौ
गलितॄन्
तृतीया
गलित्रा
गलितृभ्याम्
गलितृभिः
चतुर्थी
गलित्रे
गलितृभ्याम्
गलितृभ्यः
पञ्चमी
गलितुः
गलितृभ्याम्
गलितृभ्यः
षष्ठी
गलितुः
गलित्रोः
गलितॄणाम्
सप्तमी
गलितरि
गलित्रोः
गलितृषु


अन्याः