गलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलनीयः
गलनीयौ
गलनीयाः
सम्बोधन
गलनीय
गलनीयौ
गलनीयाः
द्वितीया
गलनीयम्
गलनीयौ
गलनीयान्
तृतीया
गलनीयेन
गलनीयाभ्याम्
गलनीयैः
चतुर्थी
गलनीयाय
गलनीयाभ्याम्
गलनीयेभ्यः
पञ्चमी
गलनीयात् / गलनीयाद्
गलनीयाभ्याम्
गलनीयेभ्यः
षष्ठी
गलनीयस्य
गलनीययोः
गलनीयानाम्
सप्तमी
गलनीये
गलनीययोः
गलनीयेषु
 
एक
द्वि
बहु
प्रथमा
गलनीयः
गलनीयौ
गलनीयाः
सम्बोधन
गलनीय
गलनीयौ
गलनीयाः
द्वितीया
गलनीयम्
गलनीयौ
गलनीयान्
तृतीया
गलनीयेन
गलनीयाभ्याम्
गलनीयैः
चतुर्थी
गलनीयाय
गलनीयाभ्याम्
गलनीयेभ्यः
पञ्चमी
गलनीयात् / गलनीयाद्
गलनीयाभ्याम्
गलनीयेभ्यः
षष्ठी
गलनीयस्य
गलनीययोः
गलनीयानाम्
सप्तमी
गलनीये
गलनीययोः
गलनीयेषु


अन्याः