गल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलः
गलौ
गलाः
सम्बोधन
गल
गलौ
गलाः
द्वितीया
गलम्
गलौ
गलान्
तृतीया
गलेन
गलाभ्याम्
गलैः
चतुर्थी
गलाय
गलाभ्याम्
गलेभ्यः
पञ्चमी
गलात् / गलाद्
गलाभ्याम्
गलेभ्यः
षष्ठी
गलस्य
गलयोः
गलानाम्
सप्तमी
गले
गलयोः
गलेषु
 
एक
द्वि
बहु
प्रथमा
गलः
गलौ
गलाः
सम्बोधन
गल
गलौ
गलाः
द्वितीया
गलम्
गलौ
गलान्
तृतीया
गलेन
गलाभ्याम्
गलैः
चतुर्थी
गलाय
गलाभ्याम्
गलेभ्यः
पञ्चमी
गलात् / गलाद्
गलाभ्याम्
गलेभ्यः
षष्ठी
गलस्य
गलयोः
गलानाम्
सप्तमी
गले
गलयोः
गलेषु


अन्याः