गर्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्हितव्यः
गर्हितव्यौ
गर्हितव्याः
सम्बोधन
गर्हितव्य
गर्हितव्यौ
गर्हितव्याः
द्वितीया
गर्हितव्यम्
गर्हितव्यौ
गर्हितव्यान्
तृतीया
गर्हितव्येन
गर्हितव्याभ्याम्
गर्हितव्यैः
चतुर्थी
गर्हितव्याय
गर्हितव्याभ्याम्
गर्हितव्येभ्यः
पञ्चमी
गर्हितव्यात् / गर्हितव्याद्
गर्हितव्याभ्याम्
गर्हितव्येभ्यः
षष्ठी
गर्हितव्यस्य
गर्हितव्ययोः
गर्हितव्यानाम्
सप्तमी
गर्हितव्ये
गर्हितव्ययोः
गर्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्हितव्यः
गर्हितव्यौ
गर्हितव्याः
सम्बोधन
गर्हितव्य
गर्हितव्यौ
गर्हितव्याः
द्वितीया
गर्हितव्यम्
गर्हितव्यौ
गर्हितव्यान्
तृतीया
गर्हितव्येन
गर्हितव्याभ्याम्
गर्हितव्यैः
चतुर्थी
गर्हितव्याय
गर्हितव्याभ्याम्
गर्हितव्येभ्यः
पञ्चमी
गर्हितव्यात् / गर्हितव्याद्
गर्हितव्याभ्याम्
गर्हितव्येभ्यः
षष्ठी
गर्हितव्यस्य
गर्हितव्ययोः
गर्हितव्यानाम्
सप्तमी
गर्हितव्ये
गर्हितव्ययोः
गर्हितव्येषु


अन्याः