गर्हयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्हयितव्यः
गर्हयितव्यौ
गर्हयितव्याः
सम्बोधन
गर्हयितव्य
गर्हयितव्यौ
गर्हयितव्याः
द्वितीया
गर्हयितव्यम्
गर्हयितव्यौ
गर्हयितव्यान्
तृतीया
गर्हयितव्येन
गर्हयितव्याभ्याम्
गर्हयितव्यैः
चतुर्थी
गर्हयितव्याय
गर्हयितव्याभ्याम्
गर्हयितव्येभ्यः
पञ्चमी
गर्हयितव्यात् / गर्हयितव्याद्
गर्हयितव्याभ्याम्
गर्हयितव्येभ्यः
षष्ठी
गर्हयितव्यस्य
गर्हयितव्ययोः
गर्हयितव्यानाम्
सप्तमी
गर्हयितव्ये
गर्हयितव्ययोः
गर्हयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्हयितव्यः
गर्हयितव्यौ
गर्हयितव्याः
सम्बोधन
गर्हयितव्य
गर्हयितव्यौ
गर्हयितव्याः
द्वितीया
गर्हयितव्यम्
गर्हयितव्यौ
गर्हयितव्यान्
तृतीया
गर्हयितव्येन
गर्हयितव्याभ्याम्
गर्हयितव्यैः
चतुर्थी
गर्हयितव्याय
गर्हयितव्याभ्याम्
गर्हयितव्येभ्यः
पञ्चमी
गर्हयितव्यात् / गर्हयितव्याद्
गर्हयितव्याभ्याम्
गर्हयितव्येभ्यः
षष्ठी
गर्हयितव्यस्य
गर्हयितव्ययोः
गर्हयितव्यानाम्
सप्तमी
गर्हयितव्ये
गर्हयितव्ययोः
गर्हयितव्येषु


अन्याः