गर्हमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्हमाणः
गर्हमाणौ
गर्हमाणाः
सम्बोधन
गर्हमाण
गर्हमाणौ
गर्हमाणाः
द्वितीया
गर्हमाणम्
गर्हमाणौ
गर्हमाणान्
तृतीया
गर्हमाणेन
गर्हमाणाभ्याम्
गर्हमाणैः
चतुर्थी
गर्हमाणाय
गर्हमाणाभ्याम्
गर्हमाणेभ्यः
पञ्चमी
गर्हमाणात् / गर्हमाणाद्
गर्हमाणाभ्याम्
गर्हमाणेभ्यः
षष्ठी
गर्हमाणस्य
गर्हमाणयोः
गर्हमाणानाम्
सप्तमी
गर्हमाणे
गर्हमाणयोः
गर्हमाणेषु
 
एक
द्वि
बहु
प्रथमा
गर्हमाणः
गर्हमाणौ
गर्हमाणाः
सम्बोधन
गर्हमाण
गर्हमाणौ
गर्हमाणाः
द्वितीया
गर्हमाणम्
गर्हमाणौ
गर्हमाणान्
तृतीया
गर्हमाणेन
गर्हमाणाभ्याम्
गर्हमाणैः
चतुर्थी
गर्हमाणाय
गर्हमाणाभ्याम्
गर्हमाणेभ्यः
पञ्चमी
गर्हमाणात् / गर्हमाणाद्
गर्हमाणाभ्याम्
गर्हमाणेभ्यः
षष्ठी
गर्हमाणस्य
गर्हमाणयोः
गर्हमाणानाम्
सप्तमी
गर्हमाणे
गर्हमाणयोः
गर्हमाणेषु


अन्याः