गर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वकः
गर्वकौ
गर्वकाः
सम्बोधन
गर्वक
गर्वकौ
गर्वकाः
द्वितीया
गर्वकम्
गर्वकौ
गर्वकान्
तृतीया
गर्वकेण
गर्वकाभ्याम्
गर्वकैः
चतुर्थी
गर्वकाय
गर्वकाभ्याम्
गर्वकेभ्यः
पञ्चमी
गर्वकात् / गर्वकाद्
गर्वकाभ्याम्
गर्वकेभ्यः
षष्ठी
गर्वकस्य
गर्वकयोः
गर्वकाणाम्
सप्तमी
गर्वके
गर्वकयोः
गर्वकेषु
 
एक
द्वि
बहु
प्रथमा
गर्वकः
गर्वकौ
गर्वकाः
सम्बोधन
गर्वक
गर्वकौ
गर्वकाः
द्वितीया
गर्वकम्
गर्वकौ
गर्वकान्
तृतीया
गर्वकेण
गर्वकाभ्याम्
गर्वकैः
चतुर्थी
गर्वकाय
गर्वकाभ्याम्
गर्वकेभ्यः
पञ्चमी
गर्वकात् / गर्वकाद्
गर्वकाभ्याम्
गर्वकेभ्यः
षष्ठी
गर्वकस्य
गर्वकयोः
गर्वकाणाम्
सप्तमी
गर्वके
गर्वकयोः
गर्वकेषु


अन्याः