गर्बणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्बणीयः
गर्बणीयौ
गर्बणीयाः
सम्बोधन
गर्बणीय
गर्बणीयौ
गर्बणीयाः
द्वितीया
गर्बणीयम्
गर्बणीयौ
गर्बणीयान्
तृतीया
गर्बणीयेन
गर्बणीयाभ्याम्
गर्बणीयैः
चतुर्थी
गर्बणीयाय
गर्बणीयाभ्याम्
गर्बणीयेभ्यः
पञ्चमी
गर्बणीयात् / गर्बणीयाद्
गर्बणीयाभ्याम्
गर्बणीयेभ्यः
षष्ठी
गर्बणीयस्य
गर्बणीययोः
गर्बणीयानाम्
सप्तमी
गर्बणीये
गर्बणीययोः
गर्बणीयेषु
 
एक
द्वि
बहु
प्रथमा
गर्बणीयः
गर्बणीयौ
गर्बणीयाः
सम्बोधन
गर्बणीय
गर्बणीयौ
गर्बणीयाः
द्वितीया
गर्बणीयम्
गर्बणीयौ
गर्बणीयान्
तृतीया
गर्बणीयेन
गर्बणीयाभ्याम्
गर्बणीयैः
चतुर्थी
गर्बणीयाय
गर्बणीयाभ्याम्
गर्बणीयेभ्यः
पञ्चमी
गर्बणीयात् / गर्बणीयाद्
गर्बणीयाभ्याम्
गर्बणीयेभ्यः
षष्ठी
गर्बणीयस्य
गर्बणीययोः
गर्बणीयानाम्
सप्तमी
गर्बणीये
गर्बणीययोः
गर्बणीयेषु


अन्याः