गर्तीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्तीयः
गर्तीयौ
गर्तीयाः
सम्बोधन
गर्तीय
गर्तीयौ
गर्तीयाः
द्वितीया
गर्तीयम्
गर्तीयौ
गर्तीयान्
तृतीया
गर्तीयेन
गर्तीयाभ्याम्
गर्तीयैः
चतुर्थी
गर्तीयाय
गर्तीयाभ्याम्
गर्तीयेभ्यः
पञ्चमी
गर्तीयात् / गर्तीयाद्
गर्तीयाभ्याम्
गर्तीयेभ्यः
षष्ठी
गर्तीयस्य
गर्तीययोः
गर्तीयानाम्
सप्तमी
गर्तीये
गर्तीययोः
गर्तीयेषु
 
एक
द्वि
बहु
प्रथमा
गर्तीयः
गर्तीयौ
गर्तीयाः
सम्बोधन
गर्तीय
गर्तीयौ
गर्तीयाः
द्वितीया
गर्तीयम्
गर्तीयौ
गर्तीयान्
तृतीया
गर्तीयेन
गर्तीयाभ्याम्
गर्तीयैः
चतुर्थी
गर्तीयाय
गर्तीयाभ्याम्
गर्तीयेभ्यः
पञ्चमी
गर्तीयात् / गर्तीयाद्
गर्तीयाभ्याम्
गर्तीयेभ्यः
षष्ठी
गर्तीयस्य
गर्तीययोः
गर्तीयानाम्
सप्तमी
गर्तीये
गर्तीययोः
गर्तीयेषु


अन्याः