गर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्जितव्यः
गर्जितव्यौ
गर्जितव्याः
सम्बोधन
गर्जितव्य
गर्जितव्यौ
गर्जितव्याः
द्वितीया
गर्जितव्यम्
गर्जितव्यौ
गर्जितव्यान्
तृतीया
गर्जितव्येन
गर्जितव्याभ्याम्
गर्जितव्यैः
चतुर्थी
गर्जितव्याय
गर्जितव्याभ्याम्
गर्जितव्येभ्यः
पञ्चमी
गर्जितव्यात् / गर्जितव्याद्
गर्जितव्याभ्याम्
गर्जितव्येभ्यः
षष्ठी
गर्जितव्यस्य
गर्जितव्ययोः
गर्जितव्यानाम्
सप्तमी
गर्जितव्ये
गर्जितव्ययोः
गर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्जितव्यः
गर्जितव्यौ
गर्जितव्याः
सम्बोधन
गर्जितव्य
गर्जितव्यौ
गर्जितव्याः
द्वितीया
गर्जितव्यम्
गर्जितव्यौ
गर्जितव्यान्
तृतीया
गर्जितव्येन
गर्जितव्याभ्याम्
गर्जितव्यैः
चतुर्थी
गर्जितव्याय
गर्जितव्याभ्याम्
गर्जितव्येभ्यः
पञ्चमी
गर्जितव्यात् / गर्जितव्याद्
गर्जितव्याभ्याम्
गर्जितव्येभ्यः
षष्ठी
गर्जितव्यस्य
गर्जितव्ययोः
गर्जितव्यानाम्
सप्तमी
गर्जितव्ये
गर्जितव्ययोः
गर्जितव्येषु


अन्याः