गर्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्गः
गर्गौ
गर्गाः
सम्बोधन
गर्ग
गर्गौ
गर्गाः
द्वितीया
गर्गम्
गर्गौ
गर्गान्
तृतीया
गर्गेण
गर्गाभ्याम्
गर्गैः
चतुर्थी
गर्गाय
गर्गाभ्याम्
गर्गेभ्यः
पञ्चमी
गर्गात् / गर्गाद्
गर्गाभ्याम्
गर्गेभ्यः
षष्ठी
गर्गस्य
गर्गयोः
गर्गाणाम्
सप्तमी
गर्गे
गर्गयोः
गर्गेषु
 
एक
द्वि
बहु
प्रथमा
गर्गः
गर्गौ
गर्गाः
सम्बोधन
गर्ग
गर्गौ
गर्गाः
द्वितीया
गर्गम्
गर्गौ
गर्गान्
तृतीया
गर्गेण
गर्गाभ्याम्
गर्गैः
चतुर्थी
गर्गाय
गर्गाभ्याम्
गर्गेभ्यः
पञ्चमी
गर्गात् / गर्गाद्
गर्गाभ्याम्
गर्गेभ्यः
षष्ठी
गर्गस्य
गर्गयोः
गर्गाणाम्
सप्तमी
गर्गे
गर्गयोः
गर्गेषु