गरुड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरुडः
गरुडौ
गरुडाः
सम्बोधन
गरुड
गरुडौ
गरुडाः
द्वितीया
गरुडम्
गरुडौ
गरुडान्
तृतीया
गरुडेन
गरुडाभ्याम्
गरुडैः
चतुर्थी
गरुडाय
गरुडाभ्याम्
गरुडेभ्यः
पञ्चमी
गरुडात् / गरुडाद्
गरुडाभ्याम्
गरुडेभ्यः
षष्ठी
गरुडस्य
गरुडयोः
गरुडानाम्
सप्तमी
गरुडे
गरुडयोः
गरुडेषु
 
एक
द्वि
बहु
प्रथमा
गरुडः
गरुडौ
गरुडाः
सम्बोधन
गरुड
गरुडौ
गरुडाः
द्वितीया
गरुडम्
गरुडौ
गरुडान्
तृतीया
गरुडेन
गरुडाभ्याम्
गरुडैः
चतुर्थी
गरुडाय
गरुडाभ्याम्
गरुडेभ्यः
पञ्चमी
गरुडात् / गरुडाद्
गरुडाभ्याम्
गरुडेभ्यः
षष्ठी
गरुडस्य
गरुडयोः
गरुडानाम्
सप्तमी
गरुडे
गरुडयोः
गरुडेषु