गरीतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरीतृ
गरीतृणी
गरीतॄणि
सम्बोधन
गरीतः / गरीतृ
गरीतृणी
गरीतॄणि
द्वितीया
गरीतृ
गरीतृणी
गरीतॄणि
तृतीया
गरीत्रा / गरीतृणा
गरीतृभ्याम्
गरीतृभिः
चतुर्थी
गरीत्रे / गरीतृणे
गरीतृभ्याम्
गरीतृभ्यः
पञ्चमी
गरीतुः / गरीतृणः
गरीतृभ्याम्
गरीतृभ्यः
षष्ठी
गरीतुः / गरीतृणः
गरीत्रोः / गरीतृणोः
गरीतॄणाम्
सप्तमी
गरीतरि / गरीतृणि
गरीत्रोः / गरीतृणोः
गरीतृषु
 
एक
द्वि
बहु
प्रथमा
गरीतृ
गरीतृणी
गरीतॄणि
सम्बोधन
गरीतः / गरीतृ
गरीतृणी
गरीतॄणि
द्वितीया
गरीतृ
गरीतृणी
गरीतॄणि
तृतीया
गरीत्रा / गरीतृणा
गरीतृभ्याम्
गरीतृभिः
चतुर्थी
गरीत्रे / गरीतृणे
गरीतृभ्याम्
गरीतृभ्यः
पञ्चमी
गरीतुः / गरीतृणः
गरीतृभ्याम्
गरीतृभ्यः
षष्ठी
गरीतुः / गरीतृणः
गरीत्रोः / गरीतृणोः
गरीतॄणाम्
सप्तमी
गरीतरि / गरीतृणि
गरीत्रोः / गरीतृणोः
गरीतृषु


अन्याः