गरीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरीतव्या
गरीतव्ये
गरीतव्याः
सम्बोधन
गरीतव्ये
गरीतव्ये
गरीतव्याः
द्वितीया
गरीतव्याम्
गरीतव्ये
गरीतव्याः
तृतीया
गरीतव्यया
गरीतव्याभ्याम्
गरीतव्याभिः
चतुर्थी
गरीतव्यायै
गरीतव्याभ्याम्
गरीतव्याभ्यः
पञ्चमी
गरीतव्यायाः
गरीतव्याभ्याम्
गरीतव्याभ्यः
षष्ठी
गरीतव्यायाः
गरीतव्ययोः
गरीतव्यानाम्
सप्तमी
गरीतव्यायाम्
गरीतव्ययोः
गरीतव्यासु
 
एक
द्वि
बहु
प्रथमा
गरीतव्या
गरीतव्ये
गरीतव्याः
सम्बोधन
गरीतव्ये
गरीतव्ये
गरीतव्याः
द्वितीया
गरीतव्याम्
गरीतव्ये
गरीतव्याः
तृतीया
गरीतव्यया
गरीतव्याभ्याम्
गरीतव्याभिः
चतुर्थी
गरीतव्यायै
गरीतव्याभ्याम्
गरीतव्याभ्यः
पञ्चमी
गरीतव्यायाः
गरीतव्याभ्याम्
गरीतव्याभ्यः
षष्ठी
गरीतव्यायाः
गरीतव्ययोः
गरीतव्यानाम्
सप्तमी
गरीतव्यायाम्
गरीतव्ययोः
गरीतव्यासु


अन्याः