गरितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरितव्या
गरितव्ये
गरितव्याः
सम्बोधन
गरितव्ये
गरितव्ये
गरितव्याः
द्वितीया
गरितव्याम्
गरितव्ये
गरितव्याः
तृतीया
गरितव्यया
गरितव्याभ्याम्
गरितव्याभिः
चतुर्थी
गरितव्यायै
गरितव्याभ्याम्
गरितव्याभ्यः
पञ्चमी
गरितव्यायाः
गरितव्याभ्याम्
गरितव्याभ्यः
षष्ठी
गरितव्यायाः
गरितव्ययोः
गरितव्यानाम्
सप्तमी
गरितव्यायाम्
गरितव्ययोः
गरितव्यासु
 
एक
द्वि
बहु
प्रथमा
गरितव्या
गरितव्ये
गरितव्याः
सम्बोधन
गरितव्ये
गरितव्ये
गरितव्याः
द्वितीया
गरितव्याम्
गरितव्ये
गरितव्याः
तृतीया
गरितव्यया
गरितव्याभ्याम्
गरितव्याभिः
चतुर्थी
गरितव्यायै
गरितव्याभ्याम्
गरितव्याभ्यः
पञ्चमी
गरितव्यायाः
गरितव्याभ्याम्
गरितव्याभ्यः
षष्ठी
गरितव्यायाः
गरितव्ययोः
गरितव्यानाम्
सप्तमी
गरितव्यायाम्
गरितव्ययोः
गरितव्यासु


अन्याः