गमनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गमनीयः
गमनीयौ
गमनीयाः
सम्बोधन
गमनीय
गमनीयौ
गमनीयाः
द्वितीया
गमनीयम्
गमनीयौ
गमनीयान्
तृतीया
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
चतुर्थी
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
पञ्चमी
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
षष्ठी
गमनीयस्य
गमनीययोः
गमनीयानाम्
सप्तमी
गमनीये
गमनीययोः
गमनीयेषु
 
एक
द्वि
बहु
प्रथमा
गमनीयः
गमनीयौ
गमनीयाः
सम्बोधन
गमनीय
गमनीयौ
गमनीयाः
द्वितीया
गमनीयम्
गमनीयौ
गमनीयान्
तृतीया
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
चतुर्थी
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
पञ्चमी
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
षष्ठी
गमनीयस्य
गमनीययोः
गमनीयानाम्
सप्तमी
गमनीये
गमनीययोः
गमनीयेषु


अन्याः