गम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गमः
गमौ
गमाः
सम्बोधन
गम
गमौ
गमाः
द्वितीया
गमम्
गमौ
गमान्
तृतीया
गमेन
गमाभ्याम्
गमैः
चतुर्थी
गमाय
गमाभ्याम्
गमेभ्यः
पञ्चमी
गमात् / गमाद्
गमाभ्याम्
गमेभ्यः
षष्ठी
गमस्य
गमयोः
गमानाम्
सप्तमी
गमे
गमयोः
गमेषु
 
एक
द्वि
बहु
प्रथमा
गमः
गमौ
गमाः
सम्बोधन
गम
गमौ
गमाः
द्वितीया
गमम्
गमौ
गमान्
तृतीया
गमेन
गमाभ्याम्
गमैः
चतुर्थी
गमाय
गमाभ्याम्
गमेभ्यः
पञ्चमी
गमात् / गमाद्
गमाभ्याम्
गमेभ्यः
षष्ठी
गमस्य
गमयोः
गमानाम्
सप्तमी
गमे
गमयोः
गमेषु


अन्याः