गन्धक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धकः
गन्धकौ
गन्धकाः
सम्बोधन
गन्धक
गन्धकौ
गन्धकाः
द्वितीया
गन्धकम्
गन्धकौ
गन्धकान्
तृतीया
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
चतुर्थी
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
पञ्चमी
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
षष्ठी
गन्धकस्य
गन्धकयोः
गन्धकानाम्
सप्तमी
गन्धके
गन्धकयोः
गन्धकेषु
 
एक
द्वि
बहु
प्रथमा
गन्धकः
गन्धकौ
गन्धकाः
सम्बोधन
गन्धक
गन्धकौ
गन्धकाः
द्वितीया
गन्धकम्
गन्धकौ
गन्धकान्
तृतीया
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
चतुर्थी
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
पञ्चमी
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
षष्ठी
गन्धकस्य
गन्धकयोः
गन्धकानाम्
सप्तमी
गन्धके
गन्धकयोः
गन्धकेषु


अन्याः