गदत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदन्
गदन्तौ
गदन्तः
सम्बोधन
गदन्
गदन्तौ
गदन्तः
द्वितीया
गदन्तम्
गदन्तौ
गदतः
तृतीया
गदता
गदद्भ्याम्
गदद्भिः
चतुर्थी
गदते
गदद्भ्याम्
गदद्भ्यः
पञ्चमी
गदतः
गदद्भ्याम्
गदद्भ्यः
षष्ठी
गदतः
गदतोः
गदताम्
सप्तमी
गदति
गदतोः
गदत्सु
 
एक
द्वि
बहु
प्रथमा
गदन्
गदन्तौ
गदन्तः
सम्बोधन
गदन्
गदन्तौ
गदन्तः
द्वितीया
गदन्तम्
गदन्तौ
गदतः
तृतीया
गदता
गदद्भ्याम्
गदद्भिः
चतुर्थी
गदते
गदद्भ्याम्
गदद्भ्यः
पञ्चमी
गदतः
गदद्भ्याम्
गदद्भ्यः
षष्ठी
गदतः
गदतोः
गदताम्
सप्तमी
गदति
गदतोः
गदत्सु


अन्याः