गदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदकः
गदकौ
गदकाः
सम्बोधन
गदक
गदकौ
गदकाः
द्वितीया
गदकम्
गदकौ
गदकान्
तृतीया
गदकेन
गदकाभ्याम्
गदकैः
चतुर्थी
गदकाय
गदकाभ्याम्
गदकेभ्यः
पञ्चमी
गदकात् / गदकाद्
गदकाभ्याम्
गदकेभ्यः
षष्ठी
गदकस्य
गदकयोः
गदकानाम्
सप्तमी
गदके
गदकयोः
गदकेषु
 
एक
द्वि
बहु
प्रथमा
गदकः
गदकौ
गदकाः
सम्बोधन
गदक
गदकौ
गदकाः
द्वितीया
गदकम्
गदकौ
गदकान्
तृतीया
गदकेन
गदकाभ्याम्
गदकैः
चतुर्थी
गदकाय
गदकाभ्याम्
गदकेभ्यः
पञ्चमी
गदकात् / गदकाद्
गदकाभ्याम्
गदकेभ्यः
षष्ठी
गदकस्य
गदकयोः
गदकानाम्
सप्तमी
गदके
गदकयोः
गदकेषु


अन्याः