गति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गतिः
गती
गतयः
सम्बोधन
गते
गती
गतयः
द्वितीया
गतिम्
गती
गतीः
तृतीया
गत्या
गतिभ्याम्
गतिभिः
चतुर्थी
गत्यै / गतये
गतिभ्याम्
गतिभ्यः
पञ्चमी
गत्याः / गतेः
गतिभ्याम्
गतिभ्यः
षष्ठी
गत्याः / गतेः
गत्योः
गतीनाम्
सप्तमी
गत्याम् / गतौ
गत्योः
गतिषु
 
एक
द्वि
बहु
प्रथमा
गतिः
गती
गतयः
सम्बोधन
गते
गती
गतयः
द्वितीया
गतिम्
गती
गतीः
तृतीया
गत्या
गतिभ्याम्
गतिभिः
चतुर्थी
गत्यै / गतये
गतिभ्याम्
गतिभ्यः
पञ्चमी
गत्याः / गतेः
गतिभ्याम्
गतिभ्यः
षष्ठी
गत्याः / गतेः
गत्योः
गतीनाम्
सप्तमी
गत्याम् / गतौ
गत्योः
गतिषु