गण्डुमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डुमान्
गण्डुमन्तौ
गण्डुमन्तः
सम्बोधन
गण्डुमन्
गण्डुमन्तौ
गण्डुमन्तः
द्वितीया
गण्डुमन्तम्
गण्डुमन्तौ
गण्डुमतः
तृतीया
गण्डुमता
गण्डुमद्भ्याम्
गण्डुमद्भिः
चतुर्थी
गण्डुमते
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
पञ्चमी
गण्डुमतः
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
षष्ठी
गण्डुमतः
गण्डुमतोः
गण्डुमताम्
सप्तमी
गण्डुमति
गण्डुमतोः
गण्डुमत्सु
 
एक
द्वि
बहु
प्रथमा
गण्डुमान्
गण्डुमन्तौ
गण्डुमन्तः
सम्बोधन
गण्डुमन्
गण्डुमन्तौ
गण्डुमन्तः
द्वितीया
गण्डुमन्तम्
गण्डुमन्तौ
गण्डुमतः
तृतीया
गण्डुमता
गण्डुमद्भ्याम्
गण्डुमद्भिः
चतुर्थी
गण्डुमते
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
पञ्चमी
गण्डुमतः
गण्डुमद्भ्याम्
गण्डुमद्भ्यः
षष्ठी
गण्डुमतः
गण्डुमतोः
गण्डुमताम्
सप्तमी
गण्डुमति
गण्डुमतोः
गण्डुमत्सु


अन्याः