गण्डितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डितव्यम्
गण्डितव्ये
गण्डितव्यानि
सम्बोधन
गण्डितव्य
गण्डितव्ये
गण्डितव्यानि
द्वितीया
गण्डितव्यम्
गण्डितव्ये
गण्डितव्यानि
तृतीया
गण्डितव्येन
गण्डितव्याभ्याम्
गण्डितव्यैः
चतुर्थी
गण्डितव्याय
गण्डितव्याभ्याम्
गण्डितव्येभ्यः
पञ्चमी
गण्डितव्यात् / गण्डितव्याद्
गण्डितव्याभ्याम्
गण्डितव्येभ्यः
षष्ठी
गण्डितव्यस्य
गण्डितव्ययोः
गण्डितव्यानाम्
सप्तमी
गण्डितव्ये
गण्डितव्ययोः
गण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
गण्डितव्यम्
गण्डितव्ये
गण्डितव्यानि
सम्बोधन
गण्डितव्य
गण्डितव्ये
गण्डितव्यानि
द्वितीया
गण्डितव्यम्
गण्डितव्ये
गण्डितव्यानि
तृतीया
गण्डितव्येन
गण्डितव्याभ्याम्
गण्डितव्यैः
चतुर्थी
गण्डितव्याय
गण्डितव्याभ्याम्
गण्डितव्येभ्यः
पञ्चमी
गण्डितव्यात् / गण्डितव्याद्
गण्डितव्याभ्याम्
गण्डितव्येभ्यः
षष्ठी
गण्डितव्यस्य
गण्डितव्ययोः
गण्डितव्यानाम्
सप्तमी
गण्डितव्ये
गण्डितव्ययोः
गण्डितव्येषु


अन्याः