गण्डितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डितव्या
गण्डितव्ये
गण्डितव्याः
सम्बोधन
गण्डितव्ये
गण्डितव्ये
गण्डितव्याः
द्वितीया
गण्डितव्याम्
गण्डितव्ये
गण्डितव्याः
तृतीया
गण्डितव्यया
गण्डितव्याभ्याम्
गण्डितव्याभिः
चतुर्थी
गण्डितव्यायै
गण्डितव्याभ्याम्
गण्डितव्याभ्यः
पञ्चमी
गण्डितव्यायाः
गण्डितव्याभ्याम्
गण्डितव्याभ्यः
षष्ठी
गण्डितव्यायाः
गण्डितव्ययोः
गण्डितव्यानाम्
सप्तमी
गण्डितव्यायाम्
गण्डितव्ययोः
गण्डितव्यासु
 
एक
द्वि
बहु
प्रथमा
गण्डितव्या
गण्डितव्ये
गण्डितव्याः
सम्बोधन
गण्डितव्ये
गण्डितव्ये
गण्डितव्याः
द्वितीया
गण्डितव्याम्
गण्डितव्ये
गण्डितव्याः
तृतीया
गण्डितव्यया
गण्डितव्याभ्याम्
गण्डितव्याभिः
चतुर्थी
गण्डितव्यायै
गण्डितव्याभ्याम्
गण्डितव्याभ्यः
पञ्चमी
गण्डितव्यायाः
गण्डितव्याभ्याम्
गण्डितव्याभ्यः
षष्ठी
गण्डितव्यायाः
गण्डितव्ययोः
गण्डितव्यानाम्
सप्तमी
गण्डितव्यायाम्
गण्डितव्ययोः
गण्डितव्यासु


अन्याः