गणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गणयितव्यः
गणयितव्यौ
गणयितव्याः
सम्बोधन
गणयितव्य
गणयितव्यौ
गणयितव्याः
द्वितीया
गणयितव्यम्
गणयितव्यौ
गणयितव्यान्
तृतीया
गणयितव्येन
गणयितव्याभ्याम्
गणयितव्यैः
चतुर्थी
गणयितव्याय
गणयितव्याभ्याम्
गणयितव्येभ्यः
पञ्चमी
गणयितव्यात् / गणयितव्याद्
गणयितव्याभ्याम्
गणयितव्येभ्यः
षष्ठी
गणयितव्यस्य
गणयितव्ययोः
गणयितव्यानाम्
सप्तमी
गणयितव्ये
गणयितव्ययोः
गणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गणयितव्यः
गणयितव्यौ
गणयितव्याः
सम्बोधन
गणयितव्य
गणयितव्यौ
गणयितव्याः
द्वितीया
गणयितव्यम्
गणयितव्यौ
गणयितव्यान्
तृतीया
गणयितव्येन
गणयितव्याभ्याम्
गणयितव्यैः
चतुर्थी
गणयितव्याय
गणयितव्याभ्याम्
गणयितव्येभ्यः
पञ्चमी
गणयितव्यात् / गणयितव्याद्
गणयितव्याभ्याम्
गणयितव्येभ्यः
षष्ठी
गणयितव्यस्य
गणयितव्ययोः
गणयितव्यानाम्
सप्तमी
गणयितव्ये
गणयितव्ययोः
गणयितव्येषु


अन्याः