गडुमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडुमान्
गडुमन्तौ
गडुमन्तः
सम्बोधन
गडुमन्
गडुमन्तौ
गडुमन्तः
द्वितीया
गडुमन्तम्
गडुमन्तौ
गडुमतः
तृतीया
गडुमता
गडुमद्भ्याम्
गडुमद्भिः
चतुर्थी
गडुमते
गडुमद्भ्याम्
गडुमद्भ्यः
पञ्चमी
गडुमतः
गडुमद्भ्याम्
गडुमद्भ्यः
षष्ठी
गडुमतः
गडुमतोः
गडुमताम्
सप्तमी
गडुमति
गडुमतोः
गडुमत्सु
 
एक
द्वि
बहु
प्रथमा
गडुमान्
गडुमन्तौ
गडुमन्तः
सम्बोधन
गडुमन्
गडुमन्तौ
गडुमन्तः
द्वितीया
गडुमन्तम्
गडुमन्तौ
गडुमतः
तृतीया
गडुमता
गडुमद्भ्याम्
गडुमद्भिः
चतुर्थी
गडुमते
गडुमद्भ्याम्
गडुमद्भ्यः
पञ्चमी
गडुमतः
गडुमद्भ्याम्
गडुमद्भ्यः
षष्ठी
गडुमतः
गडुमतोः
गडुमताम्
सप्तमी
गडुमति
गडुमतोः
गडुमत्सु


अन्याः