गडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडितव्यः
गडितव्यौ
गडितव्याः
सम्बोधन
गडितव्य
गडितव्यौ
गडितव्याः
द्वितीया
गडितव्यम्
गडितव्यौ
गडितव्यान्
तृतीया
गडितव्येन
गडितव्याभ्याम्
गडितव्यैः
चतुर्थी
गडितव्याय
गडितव्याभ्याम्
गडितव्येभ्यः
पञ्चमी
गडितव्यात् / गडितव्याद्
गडितव्याभ्याम्
गडितव्येभ्यः
षष्ठी
गडितव्यस्य
गडितव्ययोः
गडितव्यानाम्
सप्तमी
गडितव्ये
गडितव्ययोः
गडितव्येषु
 
एक
द्वि
बहु
प्रथमा
गडितव्यः
गडितव्यौ
गडितव्याः
सम्बोधन
गडितव्य
गडितव्यौ
गडितव्याः
द्वितीया
गडितव्यम्
गडितव्यौ
गडितव्यान्
तृतीया
गडितव्येन
गडितव्याभ्याम्
गडितव्यैः
चतुर्थी
गडितव्याय
गडितव्याभ्याम्
गडितव्येभ्यः
पञ्चमी
गडितव्यात् / गडितव्याद्
गडितव्याभ्याम्
गडितव्येभ्यः
षष्ठी
गडितव्यस्य
गडितव्ययोः
गडितव्यानाम्
सप्तमी
गडितव्ये
गडितव्ययोः
गडितव्येषु


अन्याः