गडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडनीयः
गडनीयौ
गडनीयाः
सम्बोधन
गडनीय
गडनीयौ
गडनीयाः
द्वितीया
गडनीयम्
गडनीयौ
गडनीयान्
तृतीया
गडनीयेन
गडनीयाभ्याम्
गडनीयैः
चतुर्थी
गडनीयाय
गडनीयाभ्याम्
गडनीयेभ्यः
पञ्चमी
गडनीयात् / गडनीयाद्
गडनीयाभ्याम्
गडनीयेभ्यः
षष्ठी
गडनीयस्य
गडनीययोः
गडनीयानाम्
सप्तमी
गडनीये
गडनीययोः
गडनीयेषु
 
एक
द्वि
बहु
प्रथमा
गडनीयः
गडनीयौ
गडनीयाः
सम्बोधन
गडनीय
गडनीयौ
गडनीयाः
द्वितीया
गडनीयम्
गडनीयौ
गडनीयान्
तृतीया
गडनीयेन
गडनीयाभ्याम्
गडनीयैः
चतुर्थी
गडनीयाय
गडनीयाभ्याम्
गडनीयेभ्यः
पञ्चमी
गडनीयात् / गडनीयाद्
गडनीयाभ्याम्
गडनीयेभ्यः
षष्ठी
गडनीयस्य
गडनीययोः
गडनीयानाम्
सप्तमी
गडनीये
गडनीययोः
गडनीयेषु


अन्याः