गडत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडन्
गडन्तौ
गडन्तः
सम्बोधन
गडन्
गडन्तौ
गडन्तः
द्वितीया
गडन्तम्
गडन्तौ
गडतः
तृतीया
गडता
गडद्भ्याम्
गडद्भिः
चतुर्थी
गडते
गडद्भ्याम्
गडद्भ्यः
पञ्चमी
गडतः
गडद्भ्याम्
गडद्भ्यः
षष्ठी
गडतः
गडतोः
गडताम्
सप्तमी
गडति
गडतोः
गडत्सु
 
एक
द्वि
बहु
प्रथमा
गडन्
गडन्तौ
गडन्तः
सम्बोधन
गडन्
गडन्तौ
गडन्तः
द्वितीया
गडन्तम्
गडन्तौ
गडतः
तृतीया
गडता
गडद्भ्याम्
गडद्भिः
चतुर्थी
गडते
गडद्भ्याम्
गडद्भ्यः
पञ्चमी
गडतः
गडद्भ्याम्
गडद्भ्यः
षष्ठी
गडतः
गडतोः
गडताम्
सप्तमी
गडति
गडतोः
गडत्सु


अन्याः