गञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जकः
गञ्जकौ
गञ्जकाः
सम्बोधन
गञ्जक
गञ्जकौ
गञ्जकाः
द्वितीया
गञ्जकम्
गञ्जकौ
गञ्जकान्
तृतीया
गञ्जकेन
गञ्जकाभ्याम्
गञ्जकैः
चतुर्थी
गञ्जकाय
गञ्जकाभ्याम्
गञ्जकेभ्यः
पञ्चमी
गञ्जकात् / गञ्जकाद्
गञ्जकाभ्याम्
गञ्जकेभ्यः
षष्ठी
गञ्जकस्य
गञ्जकयोः
गञ्जकानाम्
सप्तमी
गञ्जके
गञ्जकयोः
गञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
गञ्जकः
गञ्जकौ
गञ्जकाः
सम्बोधन
गञ्जक
गञ्जकौ
गञ्जकाः
द्वितीया
गञ्जकम्
गञ्जकौ
गञ्जकान्
तृतीया
गञ्जकेन
गञ्जकाभ्याम्
गञ्जकैः
चतुर्थी
गञ्जकाय
गञ्जकाभ्याम्
गञ्जकेभ्यः
पञ्चमी
गञ्जकात् / गञ्जकाद्
गञ्जकाभ्याम्
गञ्जकेभ्यः
षष्ठी
गञ्जकस्य
गञ्जकयोः
गञ्जकानाम्
सप्तमी
गञ्जके
गञ्जकयोः
गञ्जकेषु


अन्याः