गजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजितः
गजितौ
गजिताः
सम्बोधन
गजित
गजितौ
गजिताः
द्वितीया
गजितम्
गजितौ
गजितान्
तृतीया
गजितेन
गजिताभ्याम्
गजितैः
चतुर्थी
गजिताय
गजिताभ्याम्
गजितेभ्यः
पञ्चमी
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
षष्ठी
गजितस्य
गजितयोः
गजितानाम्
सप्तमी
गजिते
गजितयोः
गजितेषु
 
एक
द्वि
बहु
प्रथमा
गजितः
गजितौ
गजिताः
सम्बोधन
गजित
गजितौ
गजिताः
द्वितीया
गजितम्
गजितौ
गजितान्
तृतीया
गजितेन
गजिताभ्याम्
गजितैः
चतुर्थी
गजिताय
गजिताभ्याम्
गजितेभ्यः
पञ्चमी
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
षष्ठी
गजितस्य
गजितयोः
गजितानाम्
सप्तमी
गजिते
गजितयोः
गजितेषु


अन्याः