गजवदन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजवदनः
गजवदनौ
गजवदनाः
सम्बोधन
गजवदन
गजवदनौ
गजवदनाः
द्वितीया
गजवदनम्
गजवदनौ
गजवदनान्
तृतीया
गजवदनेन
गजवदनाभ्याम्
गजवदनैः
चतुर्थी
गजवदनाय
गजवदनाभ्याम्
गजवदनेभ्यः
पञ्चमी
गजवदनात् / गजवदनाद्
गजवदनाभ्याम्
गजवदनेभ्यः
षष्ठी
गजवदनस्य
गजवदनयोः
गजवदनानाम्
सप्तमी
गजवदने
गजवदनयोः
गजवदनेषु
 
एक
द्वि
बहु
प्रथमा
गजवदनः
गजवदनौ
गजवदनाः
सम्बोधन
गजवदन
गजवदनौ
गजवदनाः
द्वितीया
गजवदनम्
गजवदनौ
गजवदनान्
तृतीया
गजवदनेन
गजवदनाभ्याम्
गजवदनैः
चतुर्थी
गजवदनाय
गजवदनाभ्याम्
गजवदनेभ्यः
पञ्चमी
गजवदनात् / गजवदनाद्
गजवदनाभ्याम्
गजवदनेभ्यः
षष्ठी
गजवदनस्य
गजवदनयोः
गजवदनानाम्
सप्तमी
गजवदने
गजवदनयोः
गजवदनेषु