खौनत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खौनन्
खौनन्तौ
खौनन्तः
सम्बोधन
खौनन्
खौनन्तौ
खौनन्तः
द्वितीया
खौनन्तम्
खौनन्तौ
खौनतः
तृतीया
खौनता
खौनद्भ्याम्
खौनद्भिः
चतुर्थी
खौनते
खौनद्भ्याम्
खौनद्भ्यः
पञ्चमी
खौनतः
खौनद्भ्याम्
खौनद्भ्यः
षष्ठी
खौनतः
खौनतोः
खौनताम्
सप्तमी
खौनति
खौनतोः
खौनत्सु
 
एक
द्वि
बहु
प्रथमा
खौनन्
खौनन्तौ
खौनन्तः
सम्बोधन
खौनन्
खौनन्तौ
खौनन्तः
द्वितीया
खौनन्तम्
खौनन्तौ
खौनतः
तृतीया
खौनता
खौनद्भ्याम्
खौनद्भिः
चतुर्थी
खौनते
खौनद्भ्याम्
खौनद्भ्यः
पञ्चमी
खौनतः
खौनद्भ्याम्
खौनद्भ्यः
षष्ठी
खौनतः
खौनतोः
खौनताम्
सप्तमी
खौनति
खौनतोः
खौनत्सु


अन्याः