खोलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोलितव्यः
खोलितव्यौ
खोलितव्याः
सम्बोधन
खोलितव्य
खोलितव्यौ
खोलितव्याः
द्वितीया
खोलितव्यम्
खोलितव्यौ
खोलितव्यान्
तृतीया
खोलितव्येन
खोलितव्याभ्याम्
खोलितव्यैः
चतुर्थी
खोलितव्याय
खोलितव्याभ्याम्
खोलितव्येभ्यः
पञ्चमी
खोलितव्यात् / खोलितव्याद्
खोलितव्याभ्याम्
खोलितव्येभ्यः
षष्ठी
खोलितव्यस्य
खोलितव्ययोः
खोलितव्यानाम्
सप्तमी
खोलितव्ये
खोलितव्ययोः
खोलितव्येषु
 
एक
द्वि
बहु
प्रथमा
खोलितव्यः
खोलितव्यौ
खोलितव्याः
सम्बोधन
खोलितव्य
खोलितव्यौ
खोलितव्याः
द्वितीया
खोलितव्यम्
खोलितव्यौ
खोलितव्यान्
तृतीया
खोलितव्येन
खोलितव्याभ्याम्
खोलितव्यैः
चतुर्थी
खोलितव्याय
खोलितव्याभ्याम्
खोलितव्येभ्यः
पञ्चमी
खोलितव्यात् / खोलितव्याद्
खोलितव्याभ्याम्
खोलितव्येभ्यः
षष्ठी
खोलितव्यस्य
खोलितव्ययोः
खोलितव्यानाम्
सप्तमी
खोलितव्ये
खोलितव्ययोः
खोलितव्येषु


अन्याः