खोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोरितव्यः
खोरितव्यौ
खोरितव्याः
सम्बोधन
खोरितव्य
खोरितव्यौ
खोरितव्याः
द्वितीया
खोरितव्यम्
खोरितव्यौ
खोरितव्यान्
तृतीया
खोरितव्येन
खोरितव्याभ्याम्
खोरितव्यैः
चतुर्थी
खोरितव्याय
खोरितव्याभ्याम्
खोरितव्येभ्यः
पञ्चमी
खोरितव्यात् / खोरितव्याद्
खोरितव्याभ्याम्
खोरितव्येभ्यः
षष्ठी
खोरितव्यस्य
खोरितव्ययोः
खोरितव्यानाम्
सप्तमी
खोरितव्ये
खोरितव्ययोः
खोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
खोरितव्यः
खोरितव्यौ
खोरितव्याः
सम्बोधन
खोरितव्य
खोरितव्यौ
खोरितव्याः
द्वितीया
खोरितव्यम्
खोरितव्यौ
खोरितव्यान्
तृतीया
खोरितव्येन
खोरितव्याभ्याम्
खोरितव्यैः
चतुर्थी
खोरितव्याय
खोरितव्याभ्याम्
खोरितव्येभ्यः
पञ्चमी
खोरितव्यात् / खोरितव्याद्
खोरितव्याभ्याम्
खोरितव्येभ्यः
षष्ठी
खोरितव्यस्य
खोरितव्ययोः
खोरितव्यानाम्
सप्तमी
खोरितव्ये
खोरितव्ययोः
खोरितव्येषु


अन्याः