खोडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोडकः
खोडकौ
खोडकाः
सम्बोधन
खोडक
खोडकौ
खोडकाः
द्वितीया
खोडकम्
खोडकौ
खोडकान्
तृतीया
खोडकेन
खोडकाभ्याम्
खोडकैः
चतुर्थी
खोडकाय
खोडकाभ्याम्
खोडकेभ्यः
पञ्चमी
खोडकात् / खोडकाद्
खोडकाभ्याम्
खोडकेभ्यः
षष्ठी
खोडकस्य
खोडकयोः
खोडकानाम्
सप्तमी
खोडके
खोडकयोः
खोडकेषु
 
एक
द्वि
बहु
प्रथमा
खोडकः
खोडकौ
खोडकाः
सम्बोधन
खोडक
खोडकौ
खोडकाः
द्वितीया
खोडकम्
खोडकौ
खोडकान्
तृतीया
खोडकेन
खोडकाभ्याम्
खोडकैः
चतुर्थी
खोडकाय
खोडकाभ्याम्
खोडकेभ्यः
पञ्चमी
खोडकात् / खोडकाद्
खोडकाभ्याम्
खोडकेभ्यः
षष्ठी
खोडकस्य
खोडकयोः
खोडकानाम्
सप्तमी
खोडके
खोडकयोः
खोडकेषु


अन्याः