खोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोटयितव्यः
खोटयितव्यौ
खोटयितव्याः
सम्बोधन
खोटयितव्य
खोटयितव्यौ
खोटयितव्याः
द्वितीया
खोटयितव्यम्
खोटयितव्यौ
खोटयितव्यान्
तृतीया
खोटयितव्येन
खोटयितव्याभ्याम्
खोटयितव्यैः
चतुर्थी
खोटयितव्याय
खोटयितव्याभ्याम्
खोटयितव्येभ्यः
पञ्चमी
खोटयितव्यात् / खोटयितव्याद्
खोटयितव्याभ्याम्
खोटयितव्येभ्यः
षष्ठी
खोटयितव्यस्य
खोटयितव्ययोः
खोटयितव्यानाम्
सप्तमी
खोटयितव्ये
खोटयितव्ययोः
खोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खोटयितव्यः
खोटयितव्यौ
खोटयितव्याः
सम्बोधन
खोटयितव्य
खोटयितव्यौ
खोटयितव्याः
द्वितीया
खोटयितव्यम्
खोटयितव्यौ
खोटयितव्यान्
तृतीया
खोटयितव्येन
खोटयितव्याभ्याम्
खोटयितव्यैः
चतुर्थी
खोटयितव्याय
खोटयितव्याभ्याम्
खोटयितव्येभ्यः
पञ्चमी
खोटयितव्यात् / खोटयितव्याद्
खोटयितव्याभ्याम्
खोटयितव्येभ्यः
षष्ठी
खोटयितव्यस्य
खोटयितव्ययोः
खोटयितव्यानाम्
सप्तमी
खोटयितव्ये
खोटयितव्ययोः
खोटयितव्येषु


अन्याः