खेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवितव्यः
खेवितव्यौ
खेवितव्याः
सम्बोधन
खेवितव्य
खेवितव्यौ
खेवितव्याः
द्वितीया
खेवितव्यम्
खेवितव्यौ
खेवितव्यान्
तृतीया
खेवितव्येन
खेवितव्याभ्याम्
खेवितव्यैः
चतुर्थी
खेवितव्याय
खेवितव्याभ्याम्
खेवितव्येभ्यः
पञ्चमी
खेवितव्यात् / खेवितव्याद्
खेवितव्याभ्याम्
खेवितव्येभ्यः
षष्ठी
खेवितव्यस्य
खेवितव्ययोः
खेवितव्यानाम्
सप्तमी
खेवितव्ये
खेवितव्ययोः
खेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेवितव्यः
खेवितव्यौ
खेवितव्याः
सम्बोधन
खेवितव्य
खेवितव्यौ
खेवितव्याः
द्वितीया
खेवितव्यम्
खेवितव्यौ
खेवितव्यान्
तृतीया
खेवितव्येन
खेवितव्याभ्याम्
खेवितव्यैः
चतुर्थी
खेवितव्याय
खेवितव्याभ्याम्
खेवितव्येभ्यः
पञ्चमी
खेवितव्यात् / खेवितव्याद्
खेवितव्याभ्याम्
खेवितव्येभ्यः
षष्ठी
खेवितव्यस्य
खेवितव्ययोः
खेवितव्यानाम्
सप्तमी
खेवितव्ये
खेवितव्ययोः
खेवितव्येषु


अन्याः