खेवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवितः
खेवितौ
खेविताः
सम्बोधन
खेवित
खेवितौ
खेविताः
द्वितीया
खेवितम्
खेवितौ
खेवितान्
तृतीया
खेवितेन
खेविताभ्याम्
खेवितैः
चतुर्थी
खेविताय
खेविताभ्याम्
खेवितेभ्यः
पञ्चमी
खेवितात् / खेविताद्
खेविताभ्याम्
खेवितेभ्यः
षष्ठी
खेवितस्य
खेवितयोः
खेवितानाम्
सप्तमी
खेविते
खेवितयोः
खेवितेषु
 
एक
द्वि
बहु
प्रथमा
खेवितः
खेवितौ
खेविताः
सम्बोधन
खेवित
खेवितौ
खेविताः
द्वितीया
खेवितम्
खेवितौ
खेवितान्
तृतीया
खेवितेन
खेविताभ्याम्
खेवितैः
चतुर्थी
खेविताय
खेविताभ्याम्
खेवितेभ्यः
पञ्चमी
खेवितात् / खेविताद्
खेविताभ्याम्
खेवितेभ्यः
षष्ठी
खेवितस्य
खेवितयोः
खेवितानाम्
सप्तमी
खेविते
खेवितयोः
खेवितेषु


अन्याः