खेवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवनीयः
खेवनीयौ
खेवनीयाः
सम्बोधन
खेवनीय
खेवनीयौ
खेवनीयाः
द्वितीया
खेवनीयम्
खेवनीयौ
खेवनीयान्
तृतीया
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
चतुर्थी
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
पञ्चमी
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
षष्ठी
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीये
खेवनीययोः
खेवनीयेषु
 
एक
द्वि
बहु
प्रथमा
खेवनीयः
खेवनीयौ
खेवनीयाः
सम्बोधन
खेवनीय
खेवनीयौ
खेवनीयाः
द्वितीया
खेवनीयम्
खेवनीयौ
खेवनीयान्
तृतीया
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
चतुर्थी
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
पञ्चमी
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
षष्ठी
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीये
खेवनीययोः
खेवनीयेषु


अन्याः