खेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेलितव्यः
खेलितव्यौ
खेलितव्याः
सम्बोधन
खेलितव्य
खेलितव्यौ
खेलितव्याः
द्वितीया
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
तृतीया
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
चतुर्थी
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
पञ्चमी
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
षष्ठी
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
सप्तमी
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेलितव्यः
खेलितव्यौ
खेलितव्याः
सम्बोधन
खेलितव्य
खेलितव्यौ
खेलितव्याः
द्वितीया
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
तृतीया
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
चतुर्थी
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
पञ्चमी
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
षष्ठी
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
सप्तमी
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु


अन्याः