खेदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेदकः
खेदकौ
खेदकाः
सम्बोधन
खेदक
खेदकौ
खेदकाः
द्वितीया
खेदकम्
खेदकौ
खेदकान्
तृतीया
खेदकेन
खेदकाभ्याम्
खेदकैः
चतुर्थी
खेदकाय
खेदकाभ्याम्
खेदकेभ्यः
पञ्चमी
खेदकात् / खेदकाद्
खेदकाभ्याम्
खेदकेभ्यः
षष्ठी
खेदकस्य
खेदकयोः
खेदकानाम्
सप्तमी
खेदके
खेदकयोः
खेदकेषु
 
एक
द्वि
बहु
प्रथमा
खेदकः
खेदकौ
खेदकाः
सम्बोधन
खेदक
खेदकौ
खेदकाः
द्वितीया
खेदकम्
खेदकौ
खेदकान्
तृतीया
खेदकेन
खेदकाभ्याम्
खेदकैः
चतुर्थी
खेदकाय
खेदकाभ्याम्
खेदकेभ्यः
पञ्चमी
खेदकात् / खेदकाद्
खेदकाभ्याम्
खेदकेभ्यः
षष्ठी
खेदकस्य
खेदकयोः
खेदकानाम्
सप्तमी
खेदके
खेदकयोः
खेदकेषु


अन्याः