खेडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेडयितव्यः
खेडयितव्यौ
खेडयितव्याः
सम्बोधन
खेडयितव्य
खेडयितव्यौ
खेडयितव्याः
द्वितीया
खेडयितव्यम्
खेडयितव्यौ
खेडयितव्यान्
तृतीया
खेडयितव्येन
खेडयितव्याभ्याम्
खेडयितव्यैः
चतुर्थी
खेडयितव्याय
खेडयितव्याभ्याम्
खेडयितव्येभ्यः
पञ्चमी
खेडयितव्यात् / खेडयितव्याद्
खेडयितव्याभ्याम्
खेडयितव्येभ्यः
षष्ठी
खेडयितव्यस्य
खेडयितव्ययोः
खेडयितव्यानाम्
सप्तमी
खेडयितव्ये
खेडयितव्ययोः
खेडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेडयितव्यः
खेडयितव्यौ
खेडयितव्याः
सम्बोधन
खेडयितव्य
खेडयितव्यौ
खेडयितव्याः
द्वितीया
खेडयितव्यम्
खेडयितव्यौ
खेडयितव्यान्
तृतीया
खेडयितव्येन
खेडयितव्याभ्याम्
खेडयितव्यैः
चतुर्थी
खेडयितव्याय
खेडयितव्याभ्याम्
खेडयितव्येभ्यः
पञ्चमी
खेडयितव्यात् / खेडयितव्याद्
खेडयितव्याभ्याम्
खेडयितव्येभ्यः
षष्ठी
खेडयितव्यस्य
खेडयितव्ययोः
खेडयितव्यानाम्
सप्तमी
खेडयितव्ये
खेडयितव्ययोः
खेडयितव्येषु


अन्याः