खेटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटितव्यः
खेटितव्यौ
खेटितव्याः
सम्बोधन
खेटितव्य
खेटितव्यौ
खेटितव्याः
द्वितीया
खेटितव्यम्
खेटितव्यौ
खेटितव्यान्
तृतीया
खेटितव्येन
खेटितव्याभ्याम्
खेटितव्यैः
चतुर्थी
खेटितव्याय
खेटितव्याभ्याम्
खेटितव्येभ्यः
पञ्चमी
खेटितव्यात् / खेटितव्याद्
खेटितव्याभ्याम्
खेटितव्येभ्यः
षष्ठी
खेटितव्यस्य
खेटितव्ययोः
खेटितव्यानाम्
सप्तमी
खेटितव्ये
खेटितव्ययोः
खेटितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेटितव्यः
खेटितव्यौ
खेटितव्याः
सम्बोधन
खेटितव्य
खेटितव्यौ
खेटितव्याः
द्वितीया
खेटितव्यम्
खेटितव्यौ
खेटितव्यान्
तृतीया
खेटितव्येन
खेटितव्याभ्याम्
खेटितव्यैः
चतुर्थी
खेटितव्याय
खेटितव्याभ्याम्
खेटितव्येभ्यः
पञ्चमी
खेटितव्यात् / खेटितव्याद्
खेटितव्याभ्याम्
खेटितव्येभ्यः
षष्ठी
खेटितव्यस्य
खेटितव्ययोः
खेटितव्यानाम्
सप्तमी
खेटितव्ये
खेटितव्ययोः
खेटितव्येषु


अन्याः