खेटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटयितव्यः
खेटयितव्यौ
खेटयितव्याः
सम्बोधन
खेटयितव्य
खेटयितव्यौ
खेटयितव्याः
द्वितीया
खेटयितव्यम्
खेटयितव्यौ
खेटयितव्यान्
तृतीया
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
चतुर्थी
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
पञ्चमी
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
षष्ठी
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खेटयितव्यः
खेटयितव्यौ
खेटयितव्याः
सम्बोधन
खेटयितव्य
खेटयितव्यौ
खेटयितव्याः
द्वितीया
खेटयितव्यम्
खेटयितव्यौ
खेटयितव्यान्
तृतीया
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
चतुर्थी
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
पञ्चमी
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
षष्ठी
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
सप्तमी
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु


अन्याः