खुर्दित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुर्दितम्
खुर्दिते
खुर्दितानि
सम्बोधन
खुर्दित
खुर्दिते
खुर्दितानि
द्वितीया
खुर्दितम्
खुर्दिते
खुर्दितानि
तृतीया
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
चतुर्थी
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
पञ्चमी
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
षष्ठी
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
सप्तमी
खुर्दिते
खुर्दितयोः
खुर्दितेषु
 
एक
द्वि
बहु
प्रथमा
खुर्दितम्
खुर्दिते
खुर्दितानि
सम्बोधन
खुर्दित
खुर्दिते
खुर्दितानि
द्वितीया
खुर्दितम्
खुर्दिते
खुर्दितानि
तृतीया
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
चतुर्थी
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
पञ्चमी
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
षष्ठी
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
सप्तमी
खुर्दिते
खुर्दितयोः
खुर्दितेषु


अन्याः